Considerations To Know About bhairav kavach

Wiki Article

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

आग्नेय्यां च रुरुः पातु दक्षिणे चण्डभैरवः

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥

भविष्य में आने वाली बुरी दुर्घटनाओं से रक्षा होती है।

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

डाकिनी पुत्रकः पातु पुत्रान् website मे सर्वतः प्रभुः।



ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।



बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

೧೩

೨೪

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

Report this wiki page